________________
(७५)
आजग्मुरेतद्गुरुवन्दनायै क्तिप्रणुन्ना बहवो हि लोकतः । ● सद्राधनाऽऽदेः पुरतश्च तंत्र प्रख्यातिमहतनाच
व्याख्यानपूजाविविधप्रजाव नादिप्रशस्यं सुकृतं बभूव । ततश्च सूरिः सह शिष्यवृन्दैः कुर्वन् विहार नगरान्तरेषु पथि प्रजव्यानुपदेशयन् हि शत्रुञ्जयं तीर्थमियाय सूरिः ।
नाप्नेयतीर्थाधिपतिं प्रजक्त्या
ननाम तुष्टाव च सम्प्रहृष्टः प्रियंवदा.
इह हि राजनगरे महापुरे श्रमणमेलन समुज्ज्वलोत्सवः ।
विजवितेति चपलं निनीषया
सह विनेयपटलैरमुं गुरुम
* राधनपुर.
|२५||
॥२८० ॥
॥ २८९ ॥
॥२८॥