SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ (७५) आजग्मुरेतद्गुरुवन्दनायै क्तिप्रणुन्ना बहवो हि लोकतः । ● सद्राधनाऽऽदेः पुरतश्च तंत्र प्रख्यातिमहतनाच व्याख्यानपूजाविविधप्रजाव नादिप्रशस्यं सुकृतं बभूव । ततश्च सूरिः सह शिष्यवृन्दैः कुर्वन् विहार नगरान्तरेषु पथि प्रजव्यानुपदेशयन् हि शत्रुञ्जयं तीर्थमियाय सूरिः । नाप्नेयतीर्थाधिपतिं प्रजक्त्या ननाम तुष्टाव च सम्प्रहृष्टः प्रियंवदा. इह हि राजनगरे महापुरे श्रमणमेलन समुज्ज्वलोत्सवः । विजवितेति चपलं निनीषया सह विनेयपटलैरमुं गुरुम * राधनपुर. |२५|| ॥२८० ॥ ॥ २८९ ॥ ॥२८॥
SR No.022635
Book TitleKamal Labdhi Mahoday Kavyam
Original Sutra AuthorN/A
AuthorVrajnath Narayan Acharya
PublisherLakshmichand Kochar
Publication Year1935
Total Pages246
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy