________________
(७४) तत्रस्थिता नूपनियुक्तकार्य
कर्तार आकर्ण्य गुरोरमुष्य। व्याख्यानधारी बुबुधुश्च धर्म
सत्यस्वरूपं पुरुषा अनेके ॥५॥ तत्रोपधानाऽनिधसत्तपस्या
बजूव शास्त्रोक्तविधानरीत्या। तदर्थमारब्धमहोत्सवेषु
विनिर्ययौ श्रीवरघोटको हि ॥६॥ दीक्षाविधिश्चारुमहामहेन
चरित्रनेतुर्वरपाणिपझैः। इत्याद्यनेकं सुकृतस्य कृत्यं
जझे गुरूणामुपदेशनेन ॥२७॥ ततश्च शंखेश्वरतीर्थयात्रा
चिकीर्वृहच्छीमुनिमएमलीयुक् । कृत्वा विहारं समुपाजगाम - प्राचीनतीर्थ बहुपावनं सः ॥२॥