________________
(७३)
चारुप्रवेशोत्सवमाततान तत्रत्यसंघो महनीयकोर्तेः । मनोहरैर्जूरिविधैश्च वायै
गर्विधूनां बहुजिर्जनैश्च
कियदिनान्यत्र महानवात्सीत् पिप्राय जव्यान्निजदेशनाजिः ।
पुनस्ततः पट्टणसङ्घभूरिविज्ञप्तितस्तत्र समाययौ सः
महोत्सवेनैष पुरप्रवेशं श्री सङ्घमुख्यैर्विहितेन सूरिः ।
विधाय पीयूषसमानधर्म सदेशनां रम्यगिराऽददात्सः
तत्रत्यनव्यानखिलाननैषीत् सम्यक्त्वदायै वरदेशनाजिः ।
तदन्यलोकानपि सूरिवय
धर्मस्य तत्वं समबोधयश्च
॥२७९ ॥
॥२७२॥
॥१७३॥
॥२५४॥