________________
(८०) सुजनकर्णसुखदायकस्फुटं जयजयाऽऽरववितानसुन्दरम् ॥ए॥
उपजाति इत्थं महाडम्बरतो महेच्या
आचार्यवर्य गुरुखब्धिसूरिम्। विधाय साम्मुख्यमुदारबुद्धिं
प्रावीविशस्तं पुरमादरेण ॥३ ॥ धर्मोपदेशाऽमृतपायनेन
चकोरवृन्दोपमसर्वसङ्घम् । अतीतृपच्चैष विशिष्टसूरि
व्रजीयचञ्चन्मुकुटायमानः .. ॥३०॥ अथाऽऽगते तदिवसे सुलग्ने
श्रीलब्धिसूरीश्वरसद्गुरूणाम् । पवित्रपाएयब्जयुगेन नव्ये
खचुम्बिचैत्ये रचिते पुराऽन्तः ॥३१॥ श्री मोमीपार्श्वनाथप्रजुवरख खिताऽ
शेषकल्याणकर्तृ बिम्बस्याऽजूत्प्रतिष्ठा
स्रग्धरा