________________
[१०]
इन्द्रवजा० भक्त्या महत्या विधिवत्प्रणम्य
चाऽऽपृच्छय सर्वे गुरुदेववर्यम् । काश्य तदङ्गे ह्यधिकं विलोक्य मुःखोजवन्तः स्वपुरं समायन् ॥३५५॥
उप० असो बुहारीनगरे हि यहि
मुःसाध्योगाऽधिकबाधितोऽजूत् । ततः प्रनृत्यैव गुरुं प्रशिष्यौ
लब्ध्याख्यसूरि विनयाञ्च नित्यम् ॥३५६॥
___ आर्या
चतुःशरणप्रपन्नं तथाऽऽतुरप्रत्याख्यानकं चाऽपि श्रशुश्रवंश्च देशनाशतकं खदमणजुवनविजयी
॥३५॥ युग्मम्
उप०
स्वास्थ्यं ततस्तस्य दिने दिने हि
क्षेतुं प्रलग्नं क्रमशश्च तत्र ।