SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ [१०] तथापि नौज्झन्निजकृत्यमेष ___समाधिलीनो गुरुदेववर्यः ॥३॥ अष्टाऽचन्द्रप्रमिते च वर्षे माघेऽसिते तर्कतिथो प्रनाते। तनावुपाधौ विविधे प्रवृझे नितान्तमस्वास्थ्यमनूच्च तस्य ॥३५॥ शोकाऽऽकुलाः शिष्यगणा अशेषा स्तदन्तिकं तूर्णमुपेतवन्तः। तत्पौरसुश्रावकयूथ धागा. च्चोकं वितन्वन् परितस्तदैव ॥३६॥ थाकारिता वैद्यवरा अनेके कर्तुं सुलग्ना विविधोपचारम्। परन्तु काले समुपागतेऽस्य सर्वोपचारा विफला बलवुः ॥३६१॥ द्रुतवि० अवसरे खलु तादृश आगते सुकृतमेव भवेद्धितकृत्सताम् ।
SR No.022635
Book TitleKamal Labdhi Mahoday Kavyam
Original Sutra AuthorN/A
AuthorVrajnath Narayan Acharya
PublisherLakshmichand Kochar
Publication Year1935
Total Pages246
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy