________________
[१०]
तदीयविज्ञप्तिमसौ निशम्य
चूमामणिनिःस्पृहतामितानाम् ।। सर्वाऽऽनुकूट्यं मम वर्ततेऽस्मि
न्नुवाच तानित्थमदबुद्धिः ॥३१॥ पुनः स ऊचे जगवन्निदानी
प्रामादितस्तत्र विशावपुर्याम् । भवादृशां संघटते निवासः
शरीरनैरुज्यविधापनाय ॥३५॥ अवोचदेवं पुनरप्यसौ तान्
महापुरे चन्दनकाष्ठजारैः। अत्र स्थितैबर्बुरकैरिहत्या
धक्ष्यन्ति लोकास्तनुमुज्झिताऽसुम् ॥३५३॥ ममत्वहीनं वचनं गुरूणा
माकर्य चाध्यात्मिकनावमेषाम्। निरीदय सर्वे मुदमापुरित्थं . 'विज्ञप्त्यसिद्धया मनसि प्रथूनाः ॥३५॥