________________
विज्ञप्तिबाहुल्यवशात्तदीया
च्छमाम्बुराशिः करुणैकसिंधुः ॥३४॥ थाचार्यवृन्दाऽयतरस्य तस्य
पुरप्रवेशाय महोत्सवं हि। चक्रे च तत्रत्यसमस्तसङ्घो
बेएडाऽऽदिवादित्रनिनादरम्यम् ॥३४॥ उपाश्रयाऽऽसन्नवियद्विखे हि
सञ्चैत्यमेकान्तसमाधियोग्यम् । स्थानं विशुद्धं जलवायुयोगं दृष्ट्वा गुरुस्तत्र सुखेन तस्थौ ॥३४॥
इन्द्र
तत्राऽऽगतं सूरतवासिसंघः
आचार्यवर्य ऋशिमानमेतम् । ज्ञात्वा समेत्याऽऽदरतः प्रकामं
तत्र प्रयातुं बहुधाऽऽग्रहीत्सः ॥३५॥