SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ [१०] शार्दूल वि० श्रीमन्तं समुपागतं गुरुवरं संसारवारं परं श्रीसङ्घो विविधैः श्रवस्सुखकरेāएडाऽऽदिवादित्रकैः सन्नेपथ्यविजूषितैः सुतुरगैः स्तम्नेरमैर्मृतः । सैन्यैबन्दुकपाणिभिश्चरुचिरं तन्वंस्तदानीं महम्॥ संख्याऽतीतमहाजनैर्जयजयारावं वितन्वानके माखातोरणबन्धनेन सुषमा बिज्रत्सुवीथ्यादिनिः। चन्द्राऽऽस्यै रमणीगणैस्सुमधुरं गायद्भिरत्युत्तमं सच्चित्रध्वजधारिनिश्चपुरुषैः प्रावीविशत्सत्पुरम् ॥ स्थित्वा तत्र कियदिनानि वरधीस्सूरीश्वरादेशतः व्याख्यानैरमृतोपमैश्च सुजनान् संसारःखापहैः सम्यक्त्वद्रढिमप्रदैर्मधुरया गम्जीरवाण्या नृशं ह्याप्सीत्सकलानसौ सुमतिमाोलब्धिसूरिस्सदा उप० ततो विहत्याऽऽगतवाञ्जलाल . पुर्यामसौ सूरिवरः सशिष्यः।
SR No.022635
Book TitleKamal Labdhi Mahoday Kavyam
Original Sutra AuthorN/A
AuthorVrajnath Narayan Acharya
PublisherLakshmichand Kochar
Publication Year1935
Total Pages246
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy