________________
(६०)
पन्न्यासनाक् सविजयः कुमुदाऽनिधानः शिष्यत्रयी परिवृतः समियाय धीरः ॥ २२२॥ |
श्रीयुक्तबुद्धिविजयो दशसाधुयुक्तः पं० कीर्सिसागरमुनिः श्रमणत्रयेण । पंन्यास पुष्पविजयः सरलस्तपस्वी साधुयी परिनिषेवित जगाम ॥ १२३ ॥
उपजाति०
सौनाग्यनामा विजयोपनामा वृद्धो गुणज्ञः सुतपोऽनुरागी ।
सुसंयताऽऽत्मा सदसि प्रवक्ता बाणप्रमाणे मुनिनिः सहाऽऽगात् ॥ २२४॥
मालिनी ०
।
रविविमलसुनामा पम्पदाऽऽप्तिप्रतिष्ठः सुमतिविमल नाम्ना साधुना सार्धमैयः । दिशि दिशि गुरुकीर्तिः कीर्तिनामा मुनिश्च विजयसहितकीर्तिः सद्वितीयः समेतः ॥ २२५ ॥