________________
इत्थं जनानेष बहुपचके
सुशासनीयाऽतुलदीप्तिकारी। मान्यः सतां सज्जनवृन्दवन्य आदर्शजूतो जगताममोहः ॥१॥
द्रुतविलंबित सुमुनयो बहवः समुपागता
गुणगणाऽमलरत्नविजूषिताः। अचलशीलविजूषणमण्डिताः सुमिलिता बहुसाध्व्य श्हाऽऽगताः ॥२०॥
भुजङ्गप्रयात. विघस्रावशिष्टे गरिष्ठे महेऽस्मिन्
न्नुपाध्याय बागात् सुधीः प्रेमनामा। सपन्न्यासरामो निजाऽशेषशिष्यैः सहोपस्थितोऽनूत् प्रपन्नप्रतिष्ठः ॥२१॥
वसन्ततिलका० पन्न्यासनक्तिविजयः स गणी गुणाऽऽढ्यः शिष्यैश्च षोमशमितैः परिषेव्यमानः।