SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ इत्थं जनानेष बहुपचके सुशासनीयाऽतुलदीप्तिकारी। मान्यः सतां सज्जनवृन्दवन्य आदर्शजूतो जगताममोहः ॥१॥ द्रुतविलंबित सुमुनयो बहवः समुपागता गुणगणाऽमलरत्नविजूषिताः। अचलशीलविजूषणमण्डिताः सुमिलिता बहुसाध्व्य श्हाऽऽगताः ॥२०॥ भुजङ्गप्रयात. विघस्रावशिष्टे गरिष्ठे महेऽस्मिन् न्नुपाध्याय बागात् सुधीः प्रेमनामा। सपन्न्यासरामो निजाऽशेषशिष्यैः सहोपस्थितोऽनूत् प्रपन्नप्रतिष्ठः ॥२१॥ वसन्ततिलका० पन्न्यासनक्तिविजयः स गणी गुणाऽऽढ्यः शिष्यैश्च षोमशमितैः परिषेव्यमानः।
SR No.022635
Book TitleKamal Labdhi Mahoday Kavyam
Original Sutra AuthorN/A
AuthorVrajnath Narayan Acharya
PublisherLakshmichand Kochar
Publication Year1935
Total Pages246
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy