________________
K८३१ भद्रङ्करः सुजनरञ्जनरञ्जनाऽऽख्यः एतैः समस्तमुनितागुणशोजमानैः ॥३०॥ वेदाऽग्निसंख्यैः कुशलैश्च तकें काव्येषु शाब्दे बहुनाटकादौ। युक्तश्चतुर्मासनिवासहेतोः शान्तिप्रयुक्ते भवने समागात् ॥३१॥ अत्रस्थैः समभिज्ञकैर्जगवतीसूत्रं पवित्रं महत् श्राद्धैर्वाचयितुंव्यधायिबहुधाविज्ञप्तिरेतद्गुरोः । श्रीमान्सूरिवरस्ततोमधुरयागम्जीरया सन्दिरा पारेने तदशेषलोकहृदयाऽऽहादं नृशं वर्धयन् तदीयसूत्रार्थमतिस्फुटं हि
प्रबोधयंच्ड्रोतृजनानशेषान् । सुश्रोतृशङ्कामखिलां निरस्य _श्चतुर्विधं सङ्घमतूतुषत्सः निशम्य सर्वे विधिवत्समग्रं
जैनीयसत्तत्वरसाऽपगायाम्। :
॥३१॥
॥३१॥