________________
( ८४ )
निमग्नतामापुरशेषलोकाः संमेनिरे स्वं कृतकृत्यमेव
मध्याह्नकाले महता श्रमेण चतुर्विधस्याऽस्य सुसंघकस्य । समक्षमावश्यकसूत्रमेष
॥३१३॥
इन्द्रवज्रा.
कृत्यं पुरे नदि संबभूव वर्षेः कियद्भस्तददिदानीम् ।
ह्याचयत्प्रत्यहमप्रमत्तः
अध्यापयत्सूरिवरोऽनुयोगद्वाराऽऽदिसूत्रं सकलं तथैव ।
सौम्यप्रकृत्या सकलाऽऽगमज्ञः प्रधीमतामप्रयतामुपेतः
भुजङ्गप्रयात ०
चतुर्मास केऽस्मिन् मतिद्रव्यसाधारणद्रव्यदेवद्रविणाऽधिकाऽऽयः । अच्चैत्यविद्यालयोपाश्रयाऽर्थ
तथा जीवरक्षाकृते नूरिदानम् ||३१६ ॥
॥३१४
॥३१५॥