________________
भुजंगप्रयातम० तपस्या प्रशस्या जनानाममुष्मिन्
सदादेशनाभिरोस्तत्त्वलाजः । पनीपद्यते स्माऽत्र भव्या जनाली सुदाय स्वधर्मे शिवाऽऽप्त्येकहेतु ॥७॥
उपजाति० धर्मादिकृत्येषु च जूरिदानं
प्रनावना श्रीफलमोदकायै;। घेत्येषु नित्यं वरपूजनादि
श्रीमद्गुरोरस्य महोपदेशात् ॥१०॥ ततो विजह्वे पुरि माणसायां
पेथापुरे चागतवाञ्छशिष्यः। ग्रामान्तरेष्वप्यनघो महीयान्
वीजापुराख्यस्यच मएडलस्य ॥१॥ धर्मोपदेशैर्बहुधोपकुर्वन्
सर्वत्र धीरो गुरुराज एषः। जैना अजैना अपि जूरि लोकाः १. सम्यक् प्रबोधं गमिता अनेन ॥११॥