________________
(५५) निर्विघ्नमेव सकलं समपद्यतैतच्
ड्रीमद्गुरोःपरमया कृपयेति मन्ये ।।२०।। छाणीपुरीमित उपागमदेष सरि
बह्वाग्रहं सकखसंघ उपेत्य चक्रे । अत्रैव वस्तुमखिलं घनकालमेत तयेव चैत्कपडवंजपुरीसुसंघः ॥२०॥
उपजाति० प्रावृट् चतुर्मासनिवासदेतो
रज्यर्थयामास तदाऽतिमात्रम् । लाभाऽतिलानं प्रविचार्य सूरिरस्यैव विज्ञप्तिमुरीचकार ॥६॥
द्रुतविलम्बित तत उपागतवान् प्रजुराग्रहात् ___ कपमवञ्जपुरं परमर्द्धिकम्। जनकृतैरतिसुन्दरसूत्सवैः
सुकृतिशिष्यसुमएमलमण्डितः ॥२७॥