________________
(५४) जनानुपदिशन् सदाऽकृत नृशं सुधर्मोन्नति व्यबोधय डुदारधीरति निगूढतत्त्वं महान् ॥ २००॥
वसन्त ०
बायापुरी मुपगतस्तत एष सूरिः सङ्घाऽऽग्रहेण सकलानुपदिश्य धर्मान् । श्रयिष्ट बोरसदनामपुरं विशालं
संस्थापनाय जगवद्रमणीयमूर्तेः ॥ २०१ ||
अत्याग्रहामुपगतस्य समस्त संघः श्रीमद्गुरोस्तरणतारणदक्षिणस्य ।
पौर प्रवेश महमुत्तममाततान
सद्वाद्यनादरमणीगणहारिगीतैः ॥ २०२ ॥
संस्थापना गुरुकराऽमलवारिजेन जाता पुराऽन्तरसमागतभानुरश्मिश्रद्धालुजन्य जनतासमुपस्थिती दि
तद्देवद्रव्यचयनं विपुलं बभूव ॥२०३॥
याष्टादिकं महमपूर्वमनूच्च तस्मिन् साधर्मिकी यरु चिराऽशन मप्यनेकम् ।