SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ (१०४) तं नेमचन्दं सुरताऽधिवासं सुदीक्षितं तत्र विधाय चाऽमुम् । नेमेति नाम्ना प्रथितं प्रचक्रे सत्पत्तनं पट्टणमागमञ्च ॥३१॥ तत्रापि भीखानिधमाप्तदीदं नद्रङ्कराऽऽख्यं विदधे च सरिः। 'नवाऽष्ट नन्देन्युमिते च वर्षे ___ स तस्थिवान् पट्टणपत्तने हि ॥३ए॥ व्यतीत्य वर्षर्तुमसौ हि तत्र ___झवेरिकं सूर्यपुराधिवासम् । जयादिचन्दं परिदीय चक्रे -- जितेन्द्रनामानममुं विनीतम् ॥३३॥ व्योमाऽङ्कनन्देन्बुमित प्रवर्षे चरित्रनेता जनताऽऽग्रहेण । वर्षतुकालं गमयाम्बव सिद्धाचले जूरि विनेययुक्तः ॥३॥ १ १९८९ २ १९९०.
SR No.022635
Book TitleKamal Labdhi Mahoday Kavyam
Original Sutra AuthorN/A
AuthorVrajnath Narayan Acharya
PublisherLakshmichand Kochar
Publication Year1935
Total Pages246
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy