________________
(१०४) तं नेमचन्दं सुरताऽधिवासं
सुदीक्षितं तत्र विधाय चाऽमुम् । नेमेति नाम्ना प्रथितं प्रचक्रे
सत्पत्तनं पट्टणमागमञ्च ॥३१॥ तत्रापि भीखानिधमाप्तदीदं
नद्रङ्कराऽऽख्यं विदधे च सरिः। 'नवाऽष्ट नन्देन्युमिते च वर्षे ___ स तस्थिवान् पट्टणपत्तने हि ॥३ए॥ व्यतीत्य वर्षर्तुमसौ हि तत्र ___झवेरिकं सूर्यपुराधिवासम् । जयादिचन्दं परिदीय चक्रे --
जितेन्द्रनामानममुं विनीतम् ॥३३॥ व्योमाऽङ्कनन्देन्बुमित प्रवर्षे
चरित्रनेता जनताऽऽग्रहेण । वर्षतुकालं गमयाम्बव
सिद्धाचले जूरि विनेययुक्तः ॥३॥ १ १९८९ २ १९९०.