________________
[११२] अथ चतुर्माससंख्यानम्
शार्दूल वि० श्रीमान्ब्रीविजयप्रयुक्तकमलः सूरीश्वरस्तस्थिवान् व्योमव्यङ्कधराऽब्दके स चतुरोमासांश्च जीरापुरे । अम्बालापुरि चन्द्रमोऽग्निनवजूवर्षे चतुर्मासिका राजाऽऽये नगरे दलाऽग्निनवजूवर्षे चतुर्मासकम्
उप०
त्रिवद्दिननन्देन्दुमिते च वर्षे
भावेतियुक्ते नगरे हि तस्थौ । वेदाऽग्निरन्ध्रेन्युमिते च जोध
पुरे चतुर्मासमतिष्ठदेषः ॥५॥ बाणाऽग्निनन्दैकमितेऽध्यवात्सी
दम्बेतियुग्ला नगरं स सूरिः। षतिग्रहेन्दो गुजरानवाला
हयाऽग्निनिध्येकमिते च जीराम् ॥३६॥