________________
( ११ )
नाऽकिञ्चनो निधिमिवाऽसुत श्राप्य पुत्रं, राज्याच्च्युतः सपदि राज्यमिव क्षितीशः |३४|
उपजाति०
मोदाडुपागत्य ततः कुटुम्बाचक्रन्दुरुचैर्विविधं विलेपुः । येनैष जीवः किल बज्रमीति,
तमेव जित्वा सुखितामियर्ति ॥ ३५ ॥
तदीय वैजापिक मोहपाशेऽ
पतन्न किञ्चिद् दृढतामुपेतः ।
श्राख्यच्च तानेव मनल्पबुद्धि,
र्न युज्यते वः खलु मोह एवम् ॥ ३६ ॥
न कोऽपि कस्याऽपि जगत्य मुष्मिन्, सदाऽनुगन्तेति विलोकमानाः । मुह्यन्ति येऽस्मिन् पशुना समाना, विवेकहीना विधिना कृतास्ते
यन्मन्यते वैषयिकं हि सौख्यं, तत्त्वस्ति तिर्यदवपि तुल्यमेव ।
॥ ३७ ॥