SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ ( ११ ) नाऽकिञ्चनो निधिमिवाऽसुत श्राप्य पुत्रं, राज्याच्च्युतः सपदि राज्यमिव क्षितीशः |३४| उपजाति० मोदाडुपागत्य ततः कुटुम्बाचक्रन्दुरुचैर्विविधं विलेपुः । येनैष जीवः किल बज्रमीति, तमेव जित्वा सुखितामियर्ति ॥ ३५ ॥ तदीय वैजापिक मोहपाशेऽ पतन्न किञ्चिद् दृढतामुपेतः । श्राख्यच्च तानेव मनल्पबुद्धि, र्न युज्यते वः खलु मोह एवम् ॥ ३६ ॥ न कोऽपि कस्याऽपि जगत्य मुष्मिन्, सदाऽनुगन्तेति विलोकमानाः । मुह्यन्ति येऽस्मिन् पशुना समाना, विवेकहीना विधिना कृतास्ते यन्मन्यते वैषयिकं हि सौख्यं, तत्त्वस्ति तिर्यदवपि तुल्यमेव । ॥ ३७ ॥
SR No.022635
Book TitleKamal Labdhi Mahoday Kavyam
Original Sutra AuthorN/A
AuthorVrajnath Narayan Acharya
PublisherLakshmichand Kochar
Publication Year1935
Total Pages246
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy