SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ (१२) तन्मोहपाशं चपलं विहाय, धर्मे मतिर्नव्यजनै र्विधेया ॥ ३८ ॥ दressदयोऽमी सकला अनित्या, नैकोऽपि तेष्वस्ति निजः कदापि । तत्तेषु रागं परिहाय धीरः, स्वश्रेयसे संयममेव लाति वसन्त. संश्रुत्य लब्धिविजयोदित सर्वमेतन्, मोहं तदैव सकलं परिमुच्य सर्वे । नत्वा समस्तमुनिमएमसमुच्चजक्त्या, प्राजग्मुरात्मनिलयं मुदिताशयास्ते ॥ ४० ॥ ( चरित्रनेतुरज्यासोऽपूर्व देशनाशक्तिश्च. ) उपजाति० समात्तदीको गुरुपादपद्मं, जोजुष्यमाणो विनयाऽवनम्रः । सोऽधीत्य साधव्यसमस्त कर्म, ग्रन्थांस्ततो व्याकरणं पपाठ. ॥ ३५ ॥ ॥ ४१ ॥
SR No.022635
Book TitleKamal Labdhi Mahoday Kavyam
Original Sutra AuthorN/A
AuthorVrajnath Narayan Acharya
PublisherLakshmichand Kochar
Publication Year1935
Total Pages246
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy