________________
(१२)
तन्मोहपाशं चपलं विहाय, धर्मे मतिर्नव्यजनै र्विधेया
॥ ३८ ॥
दressदयोऽमी सकला अनित्या, नैकोऽपि तेष्वस्ति निजः कदापि ।
तत्तेषु रागं परिहाय धीरः, स्वश्रेयसे संयममेव लाति
वसन्त.
संश्रुत्य लब्धिविजयोदित सर्वमेतन्, मोहं तदैव सकलं परिमुच्य सर्वे । नत्वा समस्तमुनिमएमसमुच्चजक्त्या, प्राजग्मुरात्मनिलयं मुदिताशयास्ते ॥ ४० ॥ ( चरित्रनेतुरज्यासोऽपूर्व देशनाशक्तिश्च. )
उपजाति०
समात्तदीको गुरुपादपद्मं, जोजुष्यमाणो विनयाऽवनम्रः । सोऽधीत्य साधव्यसमस्त कर्म, ग्रन्थांस्ततो व्याकरणं पपाठ.
॥ ३५ ॥
॥ ४१ ॥