________________
(१३)
गुरोर्नियोगे सतताऽधिवासी, प्राचीन नव्यद्वितयं च तर्क ।
काव्यानि कोशानपि पिङ्गलाऽऽदि, ग्रन्थान् समभ्यैष्ट विशालबुद्धिः ॥ ४२ ॥
वाणाऽब्धिजैनागमसूत्रकाव्या
लङ्कार चम्पूप्रनृतीनधीत्य । पातञ्जले ज्योतिषि कापिलाऽऽदावयं बजूवान् जुवि चाऽद्वितीयः ॥ ४३ ॥ गङ्गाप्रवादाऽनुकृतिं दधानां,
निरीक्षयन्तः सुधियो महान्तः । गीर्वाणजाषाऽस्खलितोक्तिमस्य,
स्वान्ते किलाऽऽपुर्महद्भूतत्वम् ॥ ४४ ॥ पृथ्वी० समेतशिखरं ततः सगुरुमएमजीमण्डितो, यियासुर मलाशयः परमतीर्थ मालोकितुम् । वटोदरनिवसिना सुकृतशालि सन्देष्टिना,
प्रसिद्ध मगशीर पूः स्थितजिनेशवा मेयतः ॥४५॥