SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ (१३) गुरोर्नियोगे सतताऽधिवासी, प्राचीन नव्यद्वितयं च तर्क । काव्यानि कोशानपि पिङ्गलाऽऽदि, ग्रन्थान् समभ्यैष्ट विशालबुद्धिः ॥ ४२ ॥ वाणाऽब्धिजैनागमसूत्रकाव्या लङ्कार चम्पूप्रनृतीनधीत्य । पातञ्जले ज्योतिषि कापिलाऽऽदावयं बजूवान् जुवि चाऽद्वितीयः ॥ ४३ ॥ गङ्गाप्रवादाऽनुकृतिं दधानां, निरीक्षयन्तः सुधियो महान्तः । गीर्वाणजाषाऽस्खलितोक्तिमस्य, स्वान्ते किलाऽऽपुर्महद्भूतत्वम् ॥ ४४ ॥ पृथ्वी० समेतशिखरं ततः सगुरुमएमजीमण्डितो, यियासुर मलाशयः परमतीर्थ मालोकितुम् । वटोदरनिवसिना सुकृतशालि सन्देष्टिना, प्रसिद्ध मगशीर पूः स्थितजिनेशवा मेयतः ॥४५॥
SR No.022635
Book TitleKamal Labdhi Mahoday Kavyam
Original Sutra AuthorN/A
AuthorVrajnath Narayan Acharya
PublisherLakshmichand Kochar
Publication Year1935
Total Pages246
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy