________________
पंचचामरं० अचालि, सङ्घ आदरातमाशु पेदिवानयं, अदवङ्ग वासिभिः पलाऽदनं प्रहापयन् । -अवेकशास्त्रयुक्तितः समस्तसङ्घमानितः सुखेन तत्र सङ्गतः प्रजें ननाम भक्तितः॥४६॥ ततो विहृत्याऽऽगतवान् स सूरि
रजीमगजाभिध सत्पुरेहि । सवाग्रहात्तत्र सुखेन तस्थौ
प्रावृट् चतुर्मासमसौ महीयान् ॥ ४ ॥ ततो विहृत्य सद्गुरुः स्वशिष्पमएडलीयुतः पथिक्रमाऽऽग्रतः पुरे जनान् बहंश्च बोधयन् । समाजगाम लश्करं महेज्यवृन्दनासुरं, पुरप्रवेशमुत्सवं महत्तरं विलोकयन् ॥ ७ ॥ पालसङ्घः समुपेत्य तत्र विद्याविधि श्रीकमलादिसूरिम् भक्त्याऽजिवन्याऽधिकदीप्तिमन्तं तत्र प्रयातुं नृशमाग्रहीत्सः ॥ ४ ॥
इंद्रवज्रा०