________________
[५२] उप०
पौराग्रहात्तत्र विधाय चातु
मासी मुनीशो ह्युपदेशनातः। विकीर्य धर्मामृतमाश्रवाणाम् हृष्विवान्दोऽथ विहर्तुमैच्छत् ॥१६६॥
शार्दूल. सरिर्यास्यति गुर्जरावनिमिति श्रुत्वाथ पांचालकाः बाष्पेणाविलचक्षुषः करपुटं कृत्वा ययाचुर्जुशम् । स्वामिन्नूमिरियं विना तव पदक्रांतिं कथं स्यादरे! अस्मान्वावितुमीश कः करुणया मुःखाम्बुधेरीश्वरः ॥
शिखरिणी० कुदृष्टीशाखर्वप्रततमदगर्वप्रशमन !
कविद्रोहिन्दीनोहरणधृतबुद्धे ! मुनिपते!। महानन्दाम्जोधे ! जिनमतशिरोजूषणमणे दिशास्माकं स्वामिन्किमितिकरणीयं समुचितम्
(युग्मम्)