________________
[ ५३1
इन्द्रवज्रा०
आकर्ण्य तेषां गुरुभक्तिजाजामार्तध्वनिं लब्धिमुनिं समर्थम् ।
गंजोरशिष्येण समं विहर्तुम देशे मुष्मिन्स समादिदेश ॥१६८॥
वंशस्थ ०
गुरोरनुज्ञां शिरसा वहन्मुनिः पुरेध्वनेकेषु मनोज्ञदेशनाम् ।
समाचरन्वादमपि द्विजन्मनिः
मुनीषिभिः षट्छरदो हानीनयत् ॥ १७० ॥ शार्दूल० बीकानेरपुरं विहृत्य मुनिनिस्तस्मात्तु सूरीश्वरः धन्वक्षोणिनिवा सिमानवगणै रन्यर्थ्यमानो नृशम् । वर्षे षकसनन्द चन्द्रकलिते प्रावृनिवासाय वै जास्वद्भूषणममितं पुरजनैः सन्मानितः प्राविशत्