________________
[५४]
मालिनी पुरितमवनतानां पुनिरोधं निरुन्धन्
सितमतिजिरतन्द्रैः सेव्यमानो मुनीन्द्रैः। सुरगुरुधिषणाया जित्वरीनिर्वघोजिः
सनिकमनुजहन्यानन्दयामास नित्यम्
उप०
तस्मात्सुराणा शिवचन्द्रसनुः
सुमेरुमहो धिषणाग्रगण्यः। संघे जेसम्मेरपुरं हि यात्रा. ___ कृतेऽथ संन्नादयति स्म गन्तुम् ॥१३॥
मालिनी जनपदहितहेतु धर्ममार्गोपदेशात्
सुविदितजिनतंत्रः प्रार्थितस्संघपेन। . वहुविधमनुनीत्या शिष्यवृन्दैः परीतः - बतिपतिरथ यात्रां कर्तुकामःप्रतस्थे॥१७॥