________________
[ ५५ ]
इन्द्रवज्रा ०
तीर्थ समेतो छुपदिश्य तस्य माहोत्म्यमेषो मनुजान् विलक्ष्य । प्रीत्या प्रणत्याच वृषेव सम्यकू स्तुत्वा महानन्दमवाप सूरिः
भुजङ्ग
ततः पतनं प्रीतचेताः प्रतस्थे मुनीन्द्रः पुरं पूर्णशृङ्गाररम्यम् ।
यथा मानसं राजहंसः पयोद
समुद्रीय जागीरथीपुरमध्यात् ॥१७६॥
उप०
समाजितं पत्तनमेष सूरिः
प्रविश्य पौरैरभिनन्द्यमानः ।
॥१७५॥
प्रावृनिवासं ह्यकरोन्मुनीन्द्रैः वाचंयमत्वं परिगृह्य नित्यम्
॥१७७।।