________________
[५१] उम्मेदचंद्रो जवनिर्विषएणः शिवाय दीक्षाग्रहनिश्चितात्मा ॥१६॥
शिखरिणी० गुरो मह्यं दीक्षा प्रदिश शुभकृत्सर्वजगताम्
नावांबोधेस्तापत्रय शमनददां सुविमलाम्। मुमुकूणां नावं त्रिजुवनललामाद्जुतनिधिम् दयासिंधो बंधो त्वमसि करुणापूर्णसुतनुः
वसन्त औत्कंट्यमस्य समवेदय शुन्ने मुहुर्ते
दीक्षां ददौ विनयिने वशिनां पुरोगः। गंजीरनाम विजयान्त्ययुतंच तस्मै
शिष्यं तु लब्धिविजयस्य मुनेश्चकार॥१६॥ चर्चा विधाय विमतैस्सह नूरि तत्र
जित्वा जिनेन्द्रमतमुन्नतिमच्च कृत्वा । प्रस्थाय शिष्यसहितो महितांघिराप .. पौरैविजूषितपुरों सच झंडियालाम् ॥१६॥