________________
(20)
समागमद् गुर्जरदेशतो हि, विद्वद्वराणां महतां मुनीनाम् ।
अग्रेसराणां वणिजां प्रशस्तिपत्रं परित्राधिपतेः कराब्जे
अथाऽऽगतो गोरवपूज्यपादसत्कल्पवृक्षं श्रयितुं जवेन ।
रूपाल पुर्या चिरदर्शनोत्को, जरीहृषीतिस्म गुरून्प्रणम्य
गुर्वाज्ञया मेघगजीरनादैः, सुधासमा धार्मिक देशना हि ।
प्रारब्ध सर्वाऽऽगमसारवक्ता, चरित्रनेताऽद्भुत शक्तिधर्ता
स्वशिष्यरत्नस्य सुदेशनानि र्जयादिवार्ताश्रवणेन चाऽसौ ।
निःसीममानन्दमुवाद चिते, बह्वाशिषा तं गुरुरै दिधच्च
॥ ६५ ॥
॥ १० ॥
11 92 11
॥ ७२ ॥