SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ (३४) स्रगधरा० पन्न्यासो दाननामा तडुचितमुनिनाऽचीकरत्सन्मुहूर्ते, पार्श्वे स्थित्वाऽमुनाऽसौ सविधि जगवतीसूत्रयोगाधिवाहं । वृद्धावस्थागतत्वात् झटिति तडुचितं Farruट्टे निषाद्य शश्वद्ध्यानंविदध्यामिति निजहृदये चाऽवदधे च सूरिः ॥ १२३ ॥ उपजाति. सूरीश्वरस्तो सुविदौ तद निजाऽनिलाषं कथयांचकार व्याख्यानवाचस्पतितर्करत्ने - त्युपाधिमाधिरियेष तत्र ॥ १२४॥ विद्वानशेषागममवेदी पन्न्यासधारी विजयाऽग्रदानः । श्रुत्वा गुरुणां वचनं तदानीं चकाङ्क्ष नैतद्गदितोऽपि नृयः ॥ १२५ ॥ तथाऽपि तद्दातुमसावमूच्यां नैवाऽजदात् सावकतद्विचारम् ।
SR No.022635
Book TitleKamal Labdhi Mahoday Kavyam
Original Sutra AuthorN/A
AuthorVrajnath Narayan Acharya
PublisherLakshmichand Kochar
Publication Year1935
Total Pages246
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy