________________
(३४)
स्रगधरा०
पन्न्यासो दाननामा तडुचितमुनिनाऽचीकरत्सन्मुहूर्ते, पार्श्वे स्थित्वाऽमुनाऽसौ सविधि जगवतीसूत्रयोगाधिवाहं । वृद्धावस्थागतत्वात् झटिति तडुचितं Farruट्टे निषाद्य शश्वद्ध्यानंविदध्यामिति निजहृदये चाऽवदधे च सूरिः ॥ १२३ ॥ उपजाति.
सूरीश्वरस्तो सुविदौ तद निजाऽनिलाषं कथयांचकार
व्याख्यानवाचस्पतितर्करत्ने -
त्युपाधिमाधिरियेष तत्र ॥ १२४॥
विद्वानशेषागममवेदी
पन्न्यासधारी विजयाऽग्रदानः ।
श्रुत्वा गुरुणां वचनं तदानीं
चकाङ्क्ष नैतद्गदितोऽपि नृयः ॥ १२५ ॥
तथाऽपि तद्दातुमसावमूच्यां नैवाऽजदात् सावकतद्विचारम् ।