SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ (३५) गुर्वन्तिके शिष्यगणो विनीतो नैवेदते किंश्विदपीह यस्मात् ॥ १२६ ॥ छाणीस्थसङ्गोऽपि गुरोरमुष्य विज्ञाय तच्छ्रेष्ठतमं विचारम् | आचार्यमागत्य जगाद हृष्टः स्वामिन् ? करिष्ये मदमत्र तस्य ॥ १२७ ॥ ततश्च तावप्यतिवृद्धमान्याऽऽ चाययमादेशमलङ्घनीयम् । स्वीचक्रतुः सङ्घजनोऽथ शीघ्रं कार्यद्वयार्थ महमाततान पदप्रदानं द्युभयोर्महिष्ठ मुन्योः सुविद्वद्वरयोः कृपाल्वोः । स्वर्गापवर्गप्रदसूपधान सुमालिकानां परिधापनं च वंशस्थ० ततः प्रतिग्राममदत्त पत्रिकाः सुकुङ्कुमाक्काः कमनीयमुद्रिताः ! ॥१२॥ ॥१२॥
SR No.022635
Book TitleKamal Labdhi Mahoday Kavyam
Original Sutra AuthorN/A
AuthorVrajnath Narayan Acharya
PublisherLakshmichand Kochar
Publication Year1935
Total Pages246
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy