________________
(३५)
गुर्वन्तिके शिष्यगणो विनीतो नैवेदते किंश्विदपीह यस्मात् ॥ १२६ ॥
छाणीस्थसङ्गोऽपि गुरोरमुष्य
विज्ञाय तच्छ्रेष्ठतमं विचारम् |
आचार्यमागत्य जगाद हृष्टः
स्वामिन् ? करिष्ये मदमत्र तस्य ॥ १२७ ॥
ततश्च तावप्यतिवृद्धमान्याऽऽ चाययमादेशमलङ्घनीयम् । स्वीचक्रतुः सङ्घजनोऽथ शीघ्रं कार्यद्वयार्थ महमाततान
पदप्रदानं द्युभयोर्महिष्ठ
मुन्योः सुविद्वद्वरयोः कृपाल्वोः ।
स्वर्गापवर्गप्रदसूपधान
सुमालिकानां परिधापनं च
वंशस्थ०
ततः प्रतिग्राममदत्त पत्रिकाः सुकुङ्कुमाक्काः कमनीयमुद्रिताः !
॥१२॥
॥१२॥