________________
(३१) प्रादत्त जीवेष्वभयं तदित्य, गुरूपदेशाच्छनकृत्यकारी ॥९ ॥
शालिनी तन्वन्नेवं प्राणिरक्षा मुनीन्द्रः
स्वीयै रम्यैःशुद्धधर्मोपदेशः। जव्याञ्जीवान् प्रत्यहं बोधमानः गणीग्रामं प्रापदत्युग्रतेजाः ॥॥
उपजाति० व्योमाष्टनिध्येकमितप्रवर्षे
सम्प्रार्थितोऽशेषमहेन्यवर्गः। चक्रे चतुर्मासनिवासमस्मिन् सुपूजनीयैर्गुरुभिः सहैषः ॥११॥
वसंत. तत्राऽऽगमत् सुरपुरीगतवाचकश्रीमद्धीरवीरविजयस्य सुशिष्यरत्नम् । पंन्यास दानविजयः कमलादिसूरे रत्यन्तकर्मवतताऽतुलकीर्तिकस्य ॥१॥