SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ (३१) प्रादत्त जीवेष्वभयं तदित्य, गुरूपदेशाच्छनकृत्यकारी ॥९ ॥ शालिनी तन्वन्नेवं प्राणिरक्षा मुनीन्द्रः स्वीयै रम्यैःशुद्धधर्मोपदेशः। जव्याञ्जीवान् प्रत्यहं बोधमानः गणीग्रामं प्रापदत्युग्रतेजाः ॥॥ उपजाति० व्योमाष्टनिध्येकमितप्रवर्षे सम्प्रार्थितोऽशेषमहेन्यवर्गः। चक्रे चतुर्मासनिवासमस्मिन् सुपूजनीयैर्गुरुभिः सहैषः ॥११॥ वसंत. तत्राऽऽगमत् सुरपुरीगतवाचकश्रीमद्धीरवीरविजयस्य सुशिष्यरत्नम् । पंन्यास दानविजयः कमलादिसूरे रत्यन्तकर्मवतताऽतुलकीर्तिकस्य ॥१॥
SR No.022635
Book TitleKamal Labdhi Mahoday Kavyam
Original Sutra AuthorN/A
AuthorVrajnath Narayan Acharya
PublisherLakshmichand Kochar
Publication Year1935
Total Pages246
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy