________________
(३२)
चतुर्विधैः सैन्यदलैश्च सज्जै
रन्याययौ सम्मुखमस्य नेतुम् ॥ ११५ ॥
जक्त्याऽभिवन्द्याऽखिखतापहारं
चरित्रामाद्यममुं गुरुं सः ॥
शंखान् धमनिर्जयमुच्चरद्भिः प्रावीविशत्स्वं पुरमेनमित्थम् सदेशनामस्य दयाप्रधानां संसारविस्तारही ममोधाम् । शृएवन्नजत्रं गुरुपार्श्वमित्वा प्रबोधमाञ्चीद्वरठकुरः सः शार्दूल० मद्ग्रामेष्वखिलेषुकोऽपिमनुजः पर्युषण पर्वणि चाऽऽश्वीये नवरात्र केऽप्यसुमतां कर्ता वधं यःकुधीः । दण्ड्यः सोऽपिनविष्यतीदमय का प्रत्यब्दमेतद्ध्रुवं श्रीमच्छ्रीगुरुसन्निधौ नियमनंचके दयालूजवन् ॥ ११८ ॥
उपजाति० स्वकीयहस्ताक्षरशोजमानं प्रमाणपत्रं प्रथयाञ्चकार ।
॥१९६॥
॥११७॥