________________
सम्यक्त्ववृक्षाऽङ्करमेधयित्वा
सन्तर्पयामास समस्तसन्यान् ॥११॥ कटोसणाऽधीश्वरतख्तसिंहे
न प्रेषितं प्रार्थनपत्रमेकं । विहर्तुमेतदिशि शीघ्रमेव
समागमत्तत्रगुरोरमुष्य ॥११॥ विज्ञप्तिपत्रं बहुभक्तिपूर्ण
सम्प्रश्रयाऽऽढ्यं वरधीरुदारः। तहाचयित्वा विजहार तस्मात्
सद्धर्मकृत्याऽऽदिकलाभहेतोः ॥११३॥ ततःसमायिष्ट सुसंयमीन्द्र
स्तत्पत्तनं शिष्यसमाजजुष्टः। केकीव मेघाऽऽगमनं निरीक्ष्य
जरीहृषीतिस्म स उकुरो हि ॥११॥ सज्जन्ययात्रां विरचय्य मंतु
नर्यादिनानाविधरम्यवाथैः।