________________
॥१०॥
॥१०॥
(३०) उपाश्रयं रम्यविशालमेत्य
सद्देशनां माङ्गलिकी ततान संसारकान्तारसुर्निययासु
जव्यात्मनां सार्थपतीयमानां मोहान्धकारक्षतिघस्रकृल्दा
तद्देशनां सर्वजना अशृण्वन् आसीच यस्तत्र पुरातनो हि
मिथो विरोधो बहुहानिकारी। प्रधीप्रधानोऽयममुं विहाय्य सर्वैक्यतामोदनरं व्यतानीत्
उपजाति० ततो विहृत्याऽऽगमदेषशुद्ध
धियां वरेण्यः सुरजाऽभिधानम् पुरं गरिष्टं महता महेन
पुरप्रपेशे विहितेन पोरैः सद्देशनाऽपूर्वसुधातिवृष्टिं
कृत्वाऽब्दवत्सर्वजनस्य चित्ते।
॥१०॥
॥११॥