________________
(२९)
स्त्रियः पुमांसश्च महान्तमत्र लानं समीयुःपरिशुद्धजावैः ।
सूत्रार्थमेतस्य चरित्रनेतु
मुखारविन्देन निशम्य सम्यक् ॥१०४॥
दुलविलं०
विदरमाण इतो नगरादिषु पथिजनान् जविकान् प्रतिबोधयन् सद् विनेयगणैर्वरपत्तनं, पुरमगादन घीकृत नूवरः
शिखरिणी० समेतस्याऽकार्षीज्झटिति जनता हृष्टमनसा । प्रवेशे सत्पुर्या युवती जनगीतैः सुललितैः । शेषैः सद्वाद्यैर्जयजयजयाऽऽरावमिलितैनिनादैश्शङ्खानां परममह मे तद्वरगुरोः । १०६ । उपजाति०
इत्थं महाऽऽडम्बरतः प्रवेशं कुर्वन्नशेषैः परिणूयमानः ।
॥१०५॥