SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ ( २८ ) वंशस्थ, समागतस्याऽस्य विशिष्टसद्गुरो रनेकशास्त्रेषु पटीयसः प्रनोः । प्रवर्षतो रम्यसुधर्म्मदेशना - ऽमृतानि वर्षतुघनस्य तुल्यकम् पुरप्रवेशार्थम पूर्वमुत्सवं व्यधत्त तत्रत्य महर्द्धिसङ्गकः । मृदंग बेन्डाऽऽदिकवाद्यवादनैर्वधूजनाऽऽरब्धसुदारिगायनैः ॥१००॥ प्रजावना नित्यमनेकवस्तुनि र्जिनेन्द्रपूजा विविधप्रकारा । स्वधर्मिवात्सल्य मनेकधाऽनू ॥१०१॥ उपजाति० श्रीसङ्घबह्वाग्रह हेतुनाऽसौ चक्रे चातुर्मासमिद प्रविद्वान् । श्रीनन्दि सूत्रं समशिश्रवच्च जैनांस्तदन्यान् समितानसङख्यान् ॥ १०२॥ च्छ्रीमद्गुरोरस्य महोपदेशात् ॥ १०३॥
SR No.022635
Book TitleKamal Labdhi Mahoday Kavyam
Original Sutra AuthorN/A
AuthorVrajnath Narayan Acharya
PublisherLakshmichand Kochar
Publication Year1935
Total Pages246
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy