________________
( २८ )
वंशस्थ, समागतस्याऽस्य विशिष्टसद्गुरो रनेकशास्त्रेषु पटीयसः प्रनोः । प्रवर्षतो रम्यसुधर्म्मदेशना - ऽमृतानि वर्षतुघनस्य तुल्यकम्
पुरप्रवेशार्थम पूर्वमुत्सवं व्यधत्त तत्रत्य महर्द्धिसङ्गकः । मृदंग बेन्डाऽऽदिकवाद्यवादनैर्वधूजनाऽऽरब्धसुदारिगायनैः
॥१००॥
प्रजावना नित्यमनेकवस्तुनि र्जिनेन्द्रपूजा विविधप्रकारा ।
स्वधर्मिवात्सल्य मनेकधाऽनू
॥१०१॥
उपजाति०
श्रीसङ्घबह्वाग्रह हेतुनाऽसौ चक्रे चातुर्मासमिद प्रविद्वान् । श्रीनन्दि सूत्रं समशिश्रवच्च
जैनांस्तदन्यान् समितानसङख्यान् ॥ १०२॥
च्छ्रीमद्गुरोरस्य महोपदेशात् ॥ १०३॥