________________
[३४]
सङ्घस्समानीतमृदङ्गवाय
नेर्या दिगन्तान्प्रतिवाचयन्तम्। इस्त्यश्वसेनापटलैर्विभासम् थानेतुमेनं महमप्यकार्षीत् ॥१६॥
___ स्रग्धरा धर्मिष्ठा नक्तियुक्ता गुरुगुणरसिका
श्रावका ज्ञानवृद्धाः एकत्रीजय सर्वे सुविदितयशसं प्रार्थयामासुरिस्थम् ।
चातुर्मास्यं कुरुध्वं गुरुगुणनिलयाशान्तिदान्तिप्रकर्षाः कुर्वन्तो धर्मवृद्धिं भवजलधिगतप्राणिषु ध्वस्तहृत्सु ॥१७॥
आख्यानकी० सङ्घाग्रहात्तत्र मुनीन्द्रपूज्यः
वियद्रसाङ्के मिते सुवर्षे । व्यधत्त चित्तं जलदागमं सः
विनेतुमत्रैव विनेयवर्गः ॥१०॥