SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ [१३] राज्याहारनिवृत्तिमप्यथ परे देवार्चनं सन्ततम् केचित् संयम संग्रहावधि निजाभीष्टार्थ संवर्जनम् वसन्त ० इत्थं प्ररोप्य मनुजेषु हि बोधिबीजम् सूरीश्वरो निगमवारिधिपारदृश्वा । धर्माम्बुवर्षपविधौ जलदो मुनीशैः सार्धं पुरात्प्रचलित शरदत्यये वै ॥ १०३ ॥ देवाण मोगरपुराधिपतीविनम्रान् जीवादिरक्षणपरं विविधं जिनोक्तम् । सुश्राव्य धर्ममतुलं दयया परीतम् चक्रे ह्यसावखिल सत्व परार्थदक्षः ॥ १०४ ॥ तस्मादनेकनगरीयसुसज्जनानाम् सिद्धान्त सिद्धविविधामृततत्त्वबोधात् । प्रस्थाय सूरिसुरराम् बहुधोपकारम् कुर्वन् ययौ च वटपद्रपुरं विशालम् ॥ १०५ ॥
SR No.022635
Book TitleKamal Labdhi Mahoday Kavyam
Original Sutra AuthorN/A
AuthorVrajnath Narayan Acharya
PublisherLakshmichand Kochar
Publication Year1935
Total Pages246
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy