________________
[ ३२ ] द्वात्रिंशदत्र प्रथितप्रजावम् तमन्वयात्संयमिनां वराणाम् ॥ए॥
स्रग्धरा०
दीक्षामेकादशज्यो निशितमतिवरेज्यो विरक्ताग्रियेज्यः बेदोपस्थापनीयां विजय कमलसूरीश्वरः संयमीन्द्रः ।
लब्ध्यादिन्यो मुनिज्यश्शिवपथपथिकज्योतिकल्पां सुकल्पां दत्वा तस्मात्प्रयातोऽ विशदति विमलां चेडराख्यां पुरीं वै ॥१००॥
वसन्त ०
जैनागमोदित सुधर्मरसार्द्रचित्तैः श्राद्धैरजस्रमजियाचित एष सूरिः ।
खस्पर्शिमन्दिरततिप्रविजासमाने
वर्षर्तुवासमकरोन्नगरेऽत्र पूते ॥१०१॥ शार्दूल •
वाणीं धर्ममयीं निपीय विमलां सरेर्मुखामनोरुहात् स्वीच कुर्नियमान्स्वशक्त्यनुगुणं केचिन्मुनेरप्रतः ।