________________
[१०] असाद्य वै विसनचन्द्रपदाब्जशोत छायासुखं सुरुचिरं चिरमन्ननूच्च ॥७॥
___ शार्दूल वात्माराममुनीशसुन्दरकृपानीरोर्मिसंक्षालितस्वान्तस्यास्य मुनेर्जिनप्रतिकृतौ श्रद्धा प्रवृद्धाऽजवत् । एतं स्थानकवासिवृन्दममखाध्वानं निनीषुः परम् तद्वेषोद्वहनेन तानुपदिशन्तत्र न्यवात्सीदसौ ॥३॥ व्यामोहप्रसरावरोधनविधौ दक्षाः विशुझाः कथाः पीयूषप्रसराः श्रुतेहितकराः वैराग्यजावोज्ज्वलाः । पायं पापमसौ दयादमशमाम्नोधेरोराननात् चातुर्मास्यमनीनयद्रुततरं मोदेन रामस्सुधीः॥३०॥
मालिनी० तदनु विसनचन्द्रः प्रार्थितः संयमाय
प्रणतिविनतिपूर्ण रामलालेन जूयः । शुजदिनमनुचिन्त्य स्फारशृङ्गारपूर्ण
महितमहमवाक्षात् श्रावकान्संविधातुम् ॥