________________
[११]
पञ्चचामर० ध्वनन्मृदङ्गकालैः प्रवृत्तकीर्तिपाठकः . .
प्रकृष्टसेवकवजैः प्रहृष्टनक्तमएडलैः। मुनीन्द्रवृन्दमएिमतः पुरस्थितैरधिष्ठितः चचाल चारुचर्चितः तदीयसंयमोत्सवः॥३॥
__ मालिनी मधुपविवृतकुम्ने न्यस्तसिन्दूररेणो ।
कनककलितघण्टे किंकिणीशोजिकए । श्रवणयुगलचञ्चचामरे मेघतुल्ये
मदकलकरिपृष्ठे वाजते रामलालः ॥३३॥ धवल कुसुमजास्ववस्त्रकस्योपरिष्टात्
कनकमणिविजूषाः जूषयन्ति स्म देहम् । वहुधनपरिपूर्णात्पात्रतो याचकान्तः प्रचलति करिपृष्ठं राजयन्प्रोणयंश्च ॥३४॥
शार्दूल. प्रव्रज्योचितसाधनेद्धकनकस्थालीसमुद्भासिताः पीनोत्तुङ्गपयोधराः परिखसत्संपूर्णचन्द्राननाः ।