________________
[१२] लीलाविज्रममत्तमन्दगतिभिर्नागेन्द्र गर्वच्छिदः गायन्त्यो व्यचरंस्त्रियः श्रुतिसुखं तस्मिन्मइत्युत्सवे
मालिनी०
नवविमल डुकूले पात्रकं धर्मकेतुम् पुनरपि मुखपट्टों शुद्धमप्यूर्णवस्त्रम् । गुरुजनपरिदत्तं प्राप्य राम्रो दिदीपे नलिनमिव नितान्तं तिग्मरश्मेर्मयूखान्
उप०
इत्थं व्रतीय नवाक्षिनन्द
पृथ्वी मितेऽब्दे विनयोज्ज्वलोऽसौ ।
पाञ्चालदेशे गुरुसेवया वै निनाय वर्षतुयुगं जवेन
॥३७॥
शार्दूल०
श्रात्माराममुनीश्वरं स्वपुरतः कृत्वाऽथ यात्राकृते जव्याजीष्टदपादलिप्त नगरी मष्टादशैते ततः ।