________________
[१३] थागत्य प्रणतिं विधाय बहुधा स्तुत्वाच तीर्थेश्वरम् तस्मादप्यगमश्च राजनगरं जूत्याजितं स्वःपुरम् ॥३॥
स्वा०
प्राप्य राजनगरंमुनिवर्याः
नेत्रलोकनिधिचन्द्रमितेऽब्दे शिश्रियुर्विजयबुद्धिमुनीन्द्र बुद्धिमद्विजयबुद्धि विभासम् ॥३॥
वसन्त धर्माधिपं मुनिवरं गुणसुन्दराङ्गम्
संसारजीश्रितजनालयदं दयालुम् ध्यानाग्निदग्धमदनेन्धनधीरधुर्यम् ।
केकीव वीक्ष्य जलदं मुमुधुर्मुनीन्द्राः ॥७॥
स्रग्धरा०
देवागारं यियासुजलनिधिमगमत् । ...., स्नातुकामेव पूर्वम् स्मृत्वाऽगस्त्येन