________________
१४] पीतोज्झितमय गगने सोमपीयूषकुएडम्
यात्वा दृष्ट्वा कलई दिविचरवनिता स्तूयमाना च नाके शक्रस्याद्यापि नूनं
नवनवरसदा राजते यस्य कीर्तिः ॥४१॥
स्वा०
॥४॥
प्रापदत्र निजसंयमगेहं
ढूंढकब्रजमनूपमवाएया। संविबोध्य किरणैर्मुनिवर्गों विष्टपं रविरिवास्तदशैखम्
शिख० य यात्मारामोऽसौ गुरुवरममुं बुद्धिविजयम् निषेव्यानुष्णांशु नृशमिव चकोरः प्रमुमुदे । तमेवाश्रित्यायं शमिविसनचन्द्रश्च जगृहे गुरुपत्तं सदमीविजयघटितं नाम शिरसा ॥४३॥
उपगीतिक धानंदविजयनाम्ना विख्यातस्स सम्प्रतिदमायाम् धात्मारामेतिपूर्व यस्यासीत् विश्रुतिमौ ॥४॥