SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ [१५] मालिनी तदनु तदवशिष्टाः शिश्रियू राममुख्याः मुनिवरममुमेव ध्वस्तकामारिषट्कम् । सुविदितमहिमोऽजूद्राम एव प्रकामम् कमलविजयनाम्ना विद्यया हृद्ययाच॥४५॥ शार्दूल. धात्मध्यानपरायणो मुनिरसावेकाशनालङ्कतः शीतर्तावपि केवलं तनुपटाच्यामेवशीतं क्षिपन् जित्वाऽऽवस्यमुखान्विपक्षनिकरांस्तीर्थकरोश्चितयन् चातुर्मास्यमचर्करीदहमदाबादे व्रती निर्ममः॥४६॥ सोऽयं सत्तपसोदितैः शिशुरविश्रीहारितेनोंकुरैः ब्राजिष्णुस्थिरधीगुरून्परिचरन् प्रस्थाय तस्मादथ । श्रावंश्रावमनपमान् जिनवचः पीयूषपूरान्गुरोः । चातुर्मास्यमधत्त जावनगरे सौराष्ट्र नूमरिमते ॥४॥ स्रग्धरा० गंजीरवानपूर्ण मुनिघनवदन स्यन्दिपीयूषविन्झून् पंकोच्छेदप्रवीणान्
SR No.022635
Book TitleKamal Labdhi Mahoday Kavyam
Original Sutra AuthorN/A
AuthorVrajnath Narayan Acharya
PublisherLakshmichand Kochar
Publication Year1935
Total Pages246
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy