________________
[१५]
मालिनी तदनु तदवशिष्टाः शिश्रियू राममुख्याः
मुनिवरममुमेव ध्वस्तकामारिषट्कम् । सुविदितमहिमोऽजूद्राम एव प्रकामम् कमलविजयनाम्ना विद्यया हृद्ययाच॥४५॥
शार्दूल. धात्मध्यानपरायणो मुनिरसावेकाशनालङ्कतः शीतर्तावपि केवलं तनुपटाच्यामेवशीतं क्षिपन् जित्वाऽऽवस्यमुखान्विपक्षनिकरांस्तीर्थकरोश्चितयन् चातुर्मास्यमचर्करीदहमदाबादे व्रती निर्ममः॥४६॥ सोऽयं सत्तपसोदितैः शिशुरविश्रीहारितेनोंकुरैः ब्राजिष्णुस्थिरधीगुरून्परिचरन् प्रस्थाय तस्मादथ । श्रावंश्रावमनपमान् जिनवचः पीयूषपूरान्गुरोः । चातुर्मास्यमधत्त जावनगरे सौराष्ट्र नूमरिमते ॥४॥
स्रग्धरा० गंजीरवानपूर्ण मुनिघनवदन
स्यन्दिपीयूषविन्झून् पंकोच्छेदप्रवीणान्