________________
[९] संसेव्याय दिगणवं पत्नजिद्वादै विवस्वान्यथा गाम्जीर्यादिगुणोज्ज्वलोऽयमतरत्स्वरूपेषु वर्षेषु हि
पृथ्वी० धनार्जनविचिन्तनं हृदयरोपिताशावनम्
वृथा चरणशातनं खलकदर्यसंसेवनम् । सदा व्यसनशोचनं प्रियवियोगदीनाननम् ह्यतीतजिनशासनं यतिमतं न मे रोचते
मालिनो० अहह सहजमोहे माविलासप्रपञ्चे
हृदयमतिनिमग्नं त्यागिनाम्नाममीषाम् । तदहमिह विहर्तु पङ्किले चेद्यतिष्ये स्वहितमहितकृत्यान्नूनमावर्जितः स्याम्
___ वसन्त इत्थं विचिन्त्यः मतिमान्स विहृत्य तस्मात्
जीरापुरं धनिगणैर्बहुधा परीतम्।