________________
"(५१) आष्टाह्निकोत्सवमपूर्वमनूच्च शान्ति
स्नात्राऽर्चनं जिनवरस्य बनूव रम्यम् । श्त्याद्यनेकसुकृताऽतुलकार्यमेतत्सूरीश्वरस्य सुगुरोरुपदेशतोऽजूत् ॥१५॥
उपजाति श्राजादिवगैरनुगैः कियद्भिः
कृत्वा विहारं सह शिष्यजातैः। शखेश्वरं तीर्थमियाय यात्रा
चिकीरशेषाऽऽगमपूर्णविद्वान् ॥१०॥ श्रद्धालवः श्राद्धजनाः कियन्तस्तत्राऽऽययुः पट्टणवासिमुख्याः । भक्त्या महत्या गुरुवन्दनायै
तत्तीर्थनाथेक्षणदेतवे च ॥११॥ अत्राऽऽगतं गुरुवरं भविका निशम्य
ह्यागुश्च राधनपुरादपि सद्ग्रहस्थाः । विज्ञप्तिकर्तुमनसः सुगुरोरमुष्य
मोमुद्यमानहृदयाःसदयाः कियन्तः॥रए॥
वसन्त०