________________
(५२)
प्रजावनापूजनसंङ्खनक्तिव्याख्यानमात्राऽप्यधिकं बभूव । गुरोरनीहस्य परीषदाणां सोढं समर्थस्य महोपदेशात् ॥ १५३॥
वसन्त ०
तस्माच्च राधनपुराऽखिलसङ्गमुख्य विज्ञप्तितो गुरुवरः समुपाजगाम । सर्वभिराधनपुरं सुजनैरशेषै
८
चेक्रयमाण परमोत्सवमीक्षमाणः ॥ १०४॥ शार्दूल० जैनाऽजेनजनेरलङ्कृतमहाऽऽस्थानेऽनवद्देशना संसारार्णवतारिणीं ह्यसुमतां संत्राणमुख्यार्थिका । नित्याऽर्चा बहुधा प्रजावनमय श्री संघवात्सल्यता तत्रेत्थं ववृधे सुधर्मलतिका श्रीमद्गुरावागते ॥ १०२ ॥ आर्यागीती० तदन्वेद्राजनगरं प्राचीन जैन साहित्य प्रदर्शने । तदधिरतिकृताऽऽह्वानः स्ववसरे सहशिष्यैश्चरित्र -
नायकः ॥ १९६॥