________________
(५०) चतुष्पथाऽऽदीन रचनाविशेषैः
प्रत्यापणं तोरणबन्धनाद्यैः। संशोच्य बेएमाऽऽदिकनूरिवाद्यैः
प्रावेशयन् सूरिवरं नगर्याम् ॥१५॥ युग्मम् घनो यथा प्रावृषि वारिधारी
तथाऽसको सूरिवरो महीयान् । सुधाऽधरीजूतसुदेशनाया धारामुदारां समवीवच्च ॥१६॥
___वसन्ततिलका० अईत्प्रणीतचिरकालिकसंयमैत
मार्गप्रलोपककुधीजनताकृतेषु । सत्स्वप्यलंध्यनियमेषु महत्सु तत्र
सर्वानसावगणयन्नकुतोभयः सः ॥१॥ श्राचार्यवर्यगुरुकीर्तिरनदरतेजाः
श्री लब्धिसूरिरनघीकृतजूरिलोकः । दीक्षामदादतुलरम्यमहामहेन
श्रीवीरशासनमलं समवीवृधच्च ॥१॥