________________
(४९) सोऽजारापुरपाऽश्वसेनतनयं द्रष्टुं हि षोधरम्' श्रीसद्धं निरजीगमद् गुरुवरस्तत्राऽऽययावाग्रहात्
॥१ ॥ श्रीसङ्घ प्रतिवासरं ह्युपदिशंस्तत्त्वं गिरा मिष्टया चारित्रं परिपालयन्नतितरां नव्याञ्जनांस्तारयन् । तत्राऽऽगत्य सुशिष्यवृन्दसहितः संघेन सत्रा मुदा तीर्थेशं जवसन्ततिक्षयकरं जक्त्या ददर्शाऽमलम्
॥१ ॥ उपजातिक श्रीकर्मचन्द्राऽऽरव्यमहेन्यसुनु
नगीनदासस्य महाऽऽप्रदेण । तीर्थात्ततः सूरिवरो विहृत्य समाययौ पट्टणपत्तने सः
॥१३॥ अनन्यपूर्व नगरप्रवेशे
गुरोरमुष्याऽतुबमुत्सवं हि । तितांसवोऽशेषविशेषपौरा
गुर्वागमाऽसीममुदं दधानाः ॥१४॥
२ छरो.